Śrīkoṣa
Chapter 43

Verse 43.33

स्थितं चाक्षरया शुद्धा सामान्यार्च्चा फलार्थिनाम् ।
फलसाम्यं परिज्ञेयं किं त्वन्यस्मिन् हि जन्मनि ॥ ३३ ॥