Śrīkoṣa
Chapter 43

Verse 43.36

पैतृकं मातृकं चैव जायाख्यं (क्, ख्: ज्ञानाख्यम्) सप्तसङ्ख्यकम् ।
कुलमुद्धरते तस्मिन् जन्मप्राप्तौ क्षितौ पुनः ॥ ३६ ॥