Śrīkoṣa
Chapter 43

Verse 43.40

जन्मासाद्य समुत्कृष्टमाचरेत् पुनरेव हि ।
दैवी ब्रह्मप्रतिष्ठाद्या या परस्मिन् हि जन्मनि ॥ ४० ॥