Śrīkoṣa
Chapter 43

Verse 43.44

आदीक्षितानां प्राग्विप्र भीतानां मरणादिके ।
व्यवहारस्थितानां च प्रतिष्ठाद्या महामते ॥ ४४ ॥