Śrīkoṣa
Chapter 43

Verse 43.48

यावज्जीवावधिं कालं तेषामास्थापनं तु वै ।
विहितं परितोषार्थं बुद्धेर्बुद्धिमतां वर ॥ ४८ ॥