Śrīkoṣa
Chapter 43

Verse 43.49

ज्ञात्वैवं धर्मलब्धेन धनेन च बलेन च ।
आक्षिपन् ग्रहणात् सर्वं ध्वजान्तं वै समाप्य च ॥ ४९ ॥