Śrīkoṣa
Chapter 43

Verse 43.50

विश्वावासपदावासं दक्षिणाननमासितम् ।
पीठस्थमुपविष्टं च प्राग्द्वारे नि-ऋते गृहे ॥ ५० ॥