Śrīkoṣa
Chapter 43

Verse 43.51

एवं खगेशपृष्ठस्थं वायुदिङ्मन्दिरे हितम् ।
दिव्यभोगफलावाप्तिं (क्, ख्: दिव्यां भोगफलावाप्तिमहिदिक्तल्प) सह दिक्तल्पगात्तु वै ॥ ५१ ॥