Śrīkoṣa
Chapter 43

Verse 43.53

विहायसगतिं दिव्यां यानगात् प्राप्यते पुमान् ।
भक्तानां फललिप्सूनां स्थानस्थलफलादिकम् ॥ ५३ ॥