Śrīkoṣa
Chapter 43

Verse 43.57

वाजिवक्त्रं तु मुक्तानां सिंहादीनां निवेशनम् ।
दिक्त्रये कच्छपादीनां कुर्यात् संस्थापनं तु वा ॥ ५७ ॥