Śrīkoṣa
Chapter 43

Verse 43.61

गुरूणां सम्मतेनैव योक्तव्यं नान्ययाजकैः ।
सदेवां हि कुटीं रम्यामापाद्याभिमतां ततः? ॥ ६१ ॥