Śrīkoṣa
Chapter 43

Verse 43.65

आङ्गं सलाञ्छनं मान्त्रं परिवारसमन्वितम् ।
स्वशक्तिखचितं चैव प्रत्यहं पूजयेच्च तम् ॥ ६५ ॥