Śrīkoṣa
Chapter 43

Verse 43.73

व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुनः ।
द्रव्यमूर्तिममूर्तां च गृहीतस्तम्ब?लक्षणाम् ॥ ७३ ॥