Śrīkoṣa
Chapter 43

Verse 43.76

एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ।
प्रतिष्ठाख्यं विशेषं तत् स्थापनं समुदाहृतम् ॥ ७६ ॥