Śrīkoṣa
Chapter 43

Verse 43.77

चिच्छक्तिमनुविद्धं च अव्यक्तं तत्त्वसङ्ग्रहम् ।
द्रव्यमूर्तौ चलाख्ये च नीतमेकात्मना धिया ॥ ७७ ॥