Śrīkoṣa
Chapter 43

Verse 43.78

बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज ।
अचलत्वेन सन्मन्त्रं चलभावनया पुनः ॥ ७८ ॥