Śrīkoṣa
Chapter 5

Verse 5.170

चतुर्बिम्बान्वितानां तु चरणानामथ क्षिपेत् ।
तुल्यं चतुर्विधाकारं पाद्भेदेन यथास्थितम् ॥ १७० ॥