Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.83
Previous
Next
Original
उत्तरोत्तरतः कुर्याद्भूर्भुवस्वादिकोत्थितैः ।
स्थावरैर्जङ्गमैस्सिद्धैर्विविधैर्मञ्जरीगणैः ॥ ८३ ॥
Previous Verse
Next Verse