Śrīkoṣa
Chapter 43

Verse 43.85

पुरुजाद्यैर्जलोद्भूतैः प्राणिजालिस्तथैव हि ।
वनजैर्नगजैश्चान्यैर्मृगराड्गणपूर्वकैः ॥ ८५ ॥