Śrīkoṣa
Chapter 43

Verse 43.92

गर्भगृहाम्बरमध्यात् कुर्याच्चक्राम्बुजाङ्कितम् ।
पितामहाद्यैर्विबुधैस्सिद्द्धविद्याधरैस्सह ॥ ९२ ॥