Śrīkoṣa
Chapter 43

Verse 43.98

स्तम्भं च तलपं चैव चरणं जङ्घमेव च ।
स्थानं स्थूणं च पादं च पर्यायवचनास्त्विमे ॥ ९८ ॥