Śrīkoṣa
Chapter 43

Verse 43.99

जनर्लोकं च तद्वेद्यान्तस्तपस्सञ्ज्ञं ? च दण्डकम् ।
सत्यसञ्ज्ञश्च तल्लोकं तच्छिखायां सुरालये ॥ ९९ ॥