Śrīkoṣa
Chapter 5

Verse 5.172

हेमाभं चोत्तरे बिम्बे त्वयाग्नेयपदे शृणु ।
पुर्वस्यामरुणं तादृक् पीतं कृष्णं सितं क्रमात् ॥ १७२ ॥