Śrīkoṣa
Chapter 43

Verse 43.100

भावयेच्च परां व्याप्तिमेवं वै साप्तलौकिकीम् ।
भुवनोर्ध्वमयीं विप्र प्रासादेऽभिमते तु वै ॥ १०० ॥