Śrīkoṣa
Chapter 43

Verse 43.101

अनुबिद्धं पादपाद्यैरन्यैस्वत्तास्वरूपकैः ।
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः ॥ १०१ ॥