Śrīkoṣa
Chapter 43

Verse 43.102

भूर्लोकांशं विना ब्रह्मंस्तथान्यैरुज्झितं हि तत् ।
रजस्तमोमहत्वाच्च ईषत्सत्त्वगुणात्तु वै ॥ १०२ ॥