Śrīkoṣa
Chapter 43

Verse 43.103

सत्त्वैकगुणरूपाणामन्येषामत एव हि ।
भूर्लोकं च पृथक्संस्थं पादाद्यध्वगणस्य च ॥ १०३ ॥