Śrīkoṣa
Chapter 43

Verse 43.107

कर्णिकायां परं ब्रह्म सामान्यं शाश्वतं विभुम् ।
दीक्षाकाले यथोद्दिष्टा मया तेऽध्वमयी स्थितिः ॥ १०७ ॥