Śrīkoṣa
Chapter 43

Verse 43.113

यथोपचारा विहितं मन्त्रं सर्वेश्वराद्विभोः ।
सर्वज्ञं सर्वगं चैव सर्वकर्तारमीश्वरम् ॥ ११३ ॥