Śrīkoṣa
Chapter 43

Verse 43.116

प्रासादस्य च पीठं तत् परिज्ञेयं यदात्मकम् ।
एकीभूतत्वमापन्नं सुधालेपैस्तु सायसैः ॥ ११६ ॥