Śrīkoṣa
Chapter 43

Verse 43.118

रञ्जितं रागजालेन फलं यच्छति शाश्वतम् ।
जीर्णत्वाच्च कृतं भूयस्स्वयंव्यक्तादिभिद्विज ॥ ११८ ॥