Śrīkoṣa
Chapter 43

Verse 43.119

आकारेष्वाच्युतीयेषु विविधेष्वर्चितेषु च ।
फलं सहस्रगुणितं कर्ताप्नोति महामते ॥ ११९ ॥