Śrīkoṣa
Chapter 5

Verse 5.174

तद्बिम्बेन यमापूर्यं ? वच्मि पादेऽथ मारुते ।
ऐन्द्रात् कौबेरपर्यन्तं शुक्लकृष्णारुणा परैः ॥ १७४ ॥