Śrīkoṣa
Chapter 43

Verse 43.123

येन सांसारिकं दुःखं हुस्सहं नाशमेति च ।
फलमेतावदुक्तं हि देवालयसमापनात् ॥ १२३ ॥