Śrīkoṣa
Chapter 43

Verse 43.126

लक्ष्म्या लक्षणयुक्तस्य स्थपतेरशठस्य च ।
प्रागुक्तं लभते कर्ता सुसम्पूर्णफलं द्विज ॥ १२६ ॥