Śrīkoṣa
Chapter 43

Verse 43.127

प्रासादानाममन्त्रं तु स्वयं शिल्पिकरात्तु वै ।
यत्फलं लभते कर्ता हेमक्ष्मान्नादिकं हि तत् ॥ १२७ ॥