Śrīkoṣa
Chapter 43

Verse 43.131

अवनीचलनाद्यैस्तु दोषैस्सञ्चालितं यदि ।
दीर्घकालवशेनापि स्नातानां धनकर्मणाम् ॥ १३१ ॥