Śrīkoṣa
Chapter 43

Verse 43.132

कुर्याद्यथावदुद्धारं गुरूणां सम्मतेन तु ।
राजा वा तदमात्योऽन्यस्सद्भक्तश्च नृपाज्ञया ॥ १३२ ॥