Śrīkoṣa
Chapter 43

Verse 43.134

द्वादशाक्षरमन्त्रेणं स्वर्गेशं भगवान् हरिः ।
अयुतं त्वयुतार्धं च शतमर्धाधिकं तु वा ॥ १३४ ॥