Śrīkoṣa
Chapter 43

Verse 43.137

भुवनाध्वमयं शक्तिर्व्यक्तिसङ्घं यथोदितम् ।
तथा वर्णाध्वपदसङ्घं (क्, ख्: ध्वपद * * * सत्ता) सत्ताभूतं हि पञ्चकम् ॥ १३७ ॥