Śrīkoṣa
Chapter 43

Verse 43.138

तर्पयित्वार्चयित्वा च साधिभूताधिकं तु वै ।
भूतशक्तिगणं तद्वत् सुसूक्ष्ममपरं हि यत् ॥ १३८ ॥