Śrīkoṣa
Chapter 43

Verse 43.144

सुसम्मतेऽर्चिते कुम्भे हेमाद्यैर्मूर्तिके तु वा ।
निरोध्योदकसम्पूर्णे पूजयेत् प्रत्यहं ततः ? ॥ १४४ ॥