Śrīkoṣa
Chapter 2

Verse 2.4

पर्वताग्रे च तन्मध्ये सानुदेशे द्विजोचिते (ख्: विभाजिते) ।
भूगते तु वने रम्ये पादपौषधिसङ्कुले ॥ ४ ॥