Śrīkoṣa
Chapter 43

Verse 43.150

प्राग्वन्न्यस्तस्वमन्त्राणां समाहरणमाचरेत् ।
मणिना सूर्यकान्तेन आदित्यादनलं यथा ॥ १५० ॥