Śrīkoṣa
Chapter 43

Verse 43.154

स्नानादिहवनान्तेन कर्मणावहितेन (तु) च ।
तिलानि सहिरण्यानि दानं सरजतानि च ॥ १५४ ॥