Śrīkoṣa
Chapter 43

Verse 43.157

सुप्रसिद्धं तु वा तीर्थमेकाहं वा दिनत्रयम् ।
आवर्तयन् महामन्त्रमसकृद्द्वादशाक्षरम् ॥ १५७ ॥