Śrīkoṣa
Chapter 43

Verse 43.159

सति वै भक्तिसाम्ये तु प्रायश्चित्तमिदं स्मृतम् ।
सामान्यं सर्ववर्णानां मनच्छः प्रकटे तु वै ॥ १५९ ॥