Śrīkoṣa
Chapter 43

Verse 43.161

उक्तं ह्येतत् प्रकाशे तु अथ यावत्प्रसन्नताम् ।
तावत्कालं जपेन्मन्त्रं भक्षयेत् पावनं मतम् ॥ १६१ ॥