Śrīkoṣa
Chapter 43

Verse 43.162

यावत्प्रसादमायाति स्वबुद्धिर्मनसा सह ।
अप्रकाशे द्विषट्कार्णं मन्त्रमष्टाक्षरं हि यत् ॥ १६२ ॥