Śrīkoṣa
Chapter 43

Verse 43.163

षडक्षरं द्विजश्रेष्ठ क्रमात् सन्ध्यात्रयं तु वै ।
स्नानं यथोदितं कुर्याज्जपेदन्तर्जले स्थितवा? ॥ १६३ ॥